पृष्ठम्:बीजगणितम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ बीजगणिते- अपवर्तन देने से हुए भाज्य= १० । हार=३ | क्षेप १ | इनसे बल्ली निष्पन्न हुई १ ० और उक्रांति से दो राशि हुए ३ अब यहां गुण २ को हारक्षेप के अ- पवर्तनाङ्क ९ से गुणने से वास्तवगुण १८ हुआ और लब्धि ३ को भाज्य क्षेप के अपवर्तनाङ्क १० से गुणने से वास्तव लब्धिहुई ३० इसमांति पहिलेवाले लब्धि गुण आये और १ इष्टकल्पना करने से १३; लब्धि गुणहुए । २ इष्टकल्पना करने से ● लब्धि गुणहुए | अवध क्षेपबन्धी गुण अपने क्षण इसीभांति और भी हुए E शुद्ध किये गये तो ऋणक्षेप संबन्धी हुए अथवा १७१ । धू १०० १ ०५ उदाहरणम्- यदुगुणा क्षयगषष्टिरन्विता वर्जिता च यदि वा त्रिभिस्ततः । स्यात्त्रयोदशहता निरग्रका तं गुणं गांक मे पृथग्वद ॥ २४ ॥ अथ ' धनभाज्योद्भवे तद्वत् -' इत्यस्योदाहरणद्वयं रथोद्धतयाह- क्षेपस्य धनत्वेन एकम्, ऋणत्वेन द्वितीयम् एवमुदाहरणद्रयं द्रष्टव्य शेषं स्पष्टम् || १] त्र ज्ञानराजदैवज्ञ :- अश्वानां त्रिशजी च येन गुणिता दिग्वर्गयुक्ता भवे- रुमिरद गुणं प्रत्यकमस्वागमम् । • एकाशीतिशतत्रयं कतिगुणं भाज्यं द्विशत्या भजे- सञ्चाशत्साहित ( सुधीन्द्रभवता ) दृष्टोऽसि चेत्कुट्टकः ॥