पृष्ठम्:बीजगणितम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ बीजगरिएतें- तक्षणे जातम् ३ हारक्षेपापवर्तनेन ६ गुणं सं- गुण्य जातो लब्धिगुणो तावेव २८ । अथवा भाज्यक्षेपो हारक्षेपौ चापवर्त्य न्यासः । भा. १० । क्षे. १ । हा ७। अत्र जाता वल्ली १ पूर्ववज्जातं राशिद्वयम् ३ तक्षणाज्जातं तदेव ३ भाज्यक्षेपहारक्षेपापवर्तनेन क्रमेण लब्धिगुणौ गुणितौ जातो तावेव गुणलब्ध्योः स्वहारौ क्षेपावित्यथवा लब्धिगुणौ १३० वा ३३९ इत्यादि । १८ योगजे गुणाती स्वतक्षणाभ्यामाभ्यां,१३ शुद्धे जाते नवतिशुद्धौ गुणासी ४४ वा । १७ वा । १०८ १७ इत्यादि । न्यास | भाज्य= १०० | हार= ६३ । क्षे=१० । यहां हार भाज्यों के परस्पर भागदेने से १ शेषरहा, इसलिये यही अपवर्तन हुआ, उससे अपवर्तन न देकर उक्त प्रकार से वल्ली निष्पन्न हुई १ १०