पृष्ठम्:बीजगणितम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुटुकः । अथवा भाज्यक्षेपौ दशभिरपवर्तितौ भा• १० । क्षेछ । हा. ६३ । एभ्योsपि पूर्ववडल्ली Ve '- उपान्तिमेन -' इत्यादिना राशिदयम्, २७ पूर्ववज्जातौ लब्धिगुणौ २५ अत्र लब्धयो विषमा इति स्वतक्षण- माभ्यां शोधितौ जातौ लब्धिगुणो अत्र लब्धिर्न ग्राह्या गुणनभाज्ये क्षेपयुते हारभक्ते लव्धिश्च ३० । अथवा, भाज्यक्षेपापवर्तनेन १० पूर्वा नीता लब्धिः ३ गुणिता जाता सैव लब्धिः ३० । अ- थवा, हारक्षेपौ नवभिरपवर्तितो मा- १०० | क्षे. १० । हा. ५७ पूर्ववदल्ली । जातं राशिदयम् ४३० 1