पृष्ठम्:बीजगणितम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- निरग्रकं स्याउद मे गुणं तं स्पष्टं पटीयान् यदि कुट्टकेऽसि ॥ २३ ॥ श्रामपवर्ते ' भवति कुविधे:-' इति सूत्रस्य स्वतन्त्र- मुदाहरणं 'योगजे तक्षणाच्छुद्धे-' इत्यस्य च क्रमेणोदाहरणद्वय- मुपजातिकयाह - शतमिति । येन गुणेन हतं नवत्या तं विषष्ट्या विहृतं शतं निरग्रकं स्यात्तं गुणं बढ़ | अथ वियोग उदाहरणम्- विवर्जितं चेति । शतं येन इतं नवत्या विवर्जितं त्रिषष्ट्या विहृतं निरग्रकं स्यातं गुणं च वद | यदि त्वं कुट्टके पटीयान् पटुतरोऽसि ।। उदाहरण ऐसा कौन गुण है जिससे गुणा नच्चे से जुड़ा और तरेसठ से भागा। हुआ सौ निःशेष होता है । अथवा ऐसा कौन सा गुण है कि जिससे गुणित नव्चे से हीन और तरसट से भागा सौ निःशेष होता है । न्यासः । भाज्य: १०० । हारः ६३ | क्षेपः ६० वल्ली १ ~ '- उपान्तिमेन -' इत्यादिना जातं राशिदयम् ५५३० पूर्ववल्लव्धिगुणौ ।