पृष्ठम्:बीजगणितम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ बीज मरिणते- प्रश्न नहीं जाने जाते और मन्दबुद्धि करके तो किसी भांति नहीं जाने जाते इसलिये अब मैं बीजगणित की क्रिया ( रीति ) को कहताहूं । यहां पर एकवर्णसमीकरण, अनेकवर्णसमीकरण, मध्यमाहरण, भावित और इन्होंके उपयोगी धनर्णषड्डिध, खषड्डिध, वर्णषड्डिध, करणीषड्डिध, कुट्टक, वर्गप्रकृति और चक्रवाल ये विषय हैं। विषय और शास्त्र का प्रतिपाद्य- प्रतिपादकभावसंबन्ध है, अर्थात् विषय प्रतिपाद्य ( कथन करने के योग्य ) हैं और शास्त्र ( बीजगणित ) प्रतिपादक अर्थात् उक्त विषयोंका निरू- यण करनेवाला है । प्रश्नोत्तरका ज्ञान गोलका ज्ञान और संसार का शुभा शुभ फलादेश कहना यह प्रयोजन है। शास्त्र के मुख्य अधिकारी ब्राह्मण क्षत्रिय और वैश्य हैं क्योंकि ग्रन्थकारने गणिताध्याय के प्रारम्भ में कहा है-

.

$ ' तस्माद् द्विजैरध्ययनीयमेतत् पुण्यं रहस्यं परमं च तत्त्वम् ॥ घनर्णसंकलने करणसूत्रं वृत्तार्द्धम् - योगे युतिः स्यात्क्षययोः स्वयोर्वा चनर्णयोरन्तरमेव योगः ॥ • अथ धनसंकलनां तावदुपजातिका पूर्वानाह-योगे युतिरिति । क्षययोः ऋणयोः स्वयोर्धनयोर्वा योगे कर्तव्ये युतिः स्यात् । मायः यो राश्योर्योोगो विधेयोऽस्ति तो रूपात्मको 'वर्णात्मकौ करण्यात्मकौ वा स्यातां, तर्हि तयो राश्योः ' कार्यः • क्रमादुत्क्रमतोऽथ वाङ्योगः-' इति व्यक्तोक्करीत्या योग: कार्यः स एवात्र योग: स्यात् । करण्योस्तु योगोऽन्तरं वा 'योग करण्योर्म- हती प्रकल्प्य' इत्यादिवक्ष्यमाणमकारेण विधेयम् । एवं बहूना- · । इत्थं सजातीययोगोऽवधेयः | यत्र त्वेकराशिर्धनमपरऋणं रोगे कर्तव्ये किं करणीयमित्याह धनर्णयोरन्तरमेव योग इति । तस्य धनर्णत्ववाद्युतेरपि धनत्वमवसेयम् || St