पृष्ठम्:बीजगणितम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनपडियम् । पूर्व प्रोक्तं व्यक्तमव्यक्तबीजं प्रायः प्रश्ना नो विना व्यक्तयुक्त्या | । ज्ञातुं शक्या मन्दधीभिर्नितान्तं यस्मात्तस्मादच्मि बीजक्रियां च ॥ २ ॥ इदानीं प्रेक्षावत्प्रवृत्तिहेतुविषयादिचतुष्टयं संगतिं च प्रदर्शयति - पूर्वमिति । तस्माद्धेतो: वीजस्य यावत्तावदा दिवर्णकल्पनाभिः क्रिय- माणस्य गणितस्य क्रियामितिकर्तव्यतां वच्मि ब्रुवे । यस्माद्व्यक्त वर्णकल्पनानिरपेक्षं गणितं पूर्व प्रोक्तम् । ततः किमित्यत आह - अव्यक्तबीजमिति । अव्यक्तं बीजगणितं मूलं यस्य तत् । तथा च पूर्व प्रोक्कमपि व्यक्तं तावत्सम्यक्त्या न ज्ञायते यावद्वीजक्रिया नोप- पद्यते । तकि व्यक्तज्ञानार्थमेवारम्भो न चेत्याह- यस्मात्सुधीभि मारव्यक्तयुक्त्या विना प्रश्नाः प्रायो ज्ञातुं नो शक्या: । मन्दधी- भिस्तु नितान्तं ज्ञातुं नो शक्याः । अशक्या एवेत्यर्थः । प्रश्नाश्चात्र सिद्धान्तशिरोमण्युक्ताः । इतरे च पृच्छकेच्छावशादपि ज्ञातव्याः । अत्र वीजक्रियां वक्ष्मीति वदता आचार्येण एकवर्णसमीकरणानेक वर्णसमीकरणमध्यमाहरणभावितरूपभेदचतुष्टयाभिन्नं तं विष- यत्वेन प्रदर्शितम् । तदुपयुक्ततया धनषिड्डिधखषड्डिधवषड्डिध- करणीषडिकुवकवर्गप्रकृतिचक्रवालान्यपि विषयत्वेन प्रदर्शितानि । विषयस्य शास्त्रस्य च प्रतिपाद्यप्रतिपादकभावः संबन्धोऽपि बीज- क्रियां वचमीत्यनेन दर्शितः | प्रयोजनं तु प्रश्नोत्तरार्थज्ञानं गोल- ज्ञानं च | परम्परया जगतः शुभाशुभफलादेशश्च | अध्येतॄणां धर्मार्थकामप्राप्तिश्च वेदाङ्गत्वादिति । शालिनीवृत्तमेतत् ॥ ३ ॥ अब पाठकजनों की प्रवृत्ति के लिये विषय, संबन्ध, प्रयोजन, अधिकारी और अन्धसंगति कहते हैं---- 9 अव्यक्त [अर्थात् बीजगणित है मूल जिसका ऐसा व्यक्त कहिये लीला- है बतीनामक पाटीगणित पहिले कहा, पर प्रायः बीजगणित की युक्ति विना