पृष्ठम्:बीजगणितम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ चीजगणिते - के अनुसार अपने अपने संक्षण से जो लब्धि गुण तष्टित किपेजाते हैं वहां पर समानफल लेना चाहिये अर्थात् दोनों स्थान में जहां अल्प सक्षण -फल मिले उसी के तुल्य दूसरे स्थान में भी तक्षण फल लेना चाहिये किंतु न्यूनाधिक नहीं ॥ उपपत्ति-. गुणगुणित भाज्य एक खण्ड, क्षेप दूसरा खण्ड, इन दोनों में से एक के ऋण होने से धन ऋण का अन्तर होता है, और ऋण भाज्य क्षेप में योग होता है ये सब बात सुगम हैं || तथा हरतष्टे धनक्षेणे गुणलब्धी तु पूर्ववत् ॥ क्षेपत्तक्षणलाभाड्या लब्धिः शुद्धौ तु वर्जिता ||३|| गुणलब्ध्यस्तक्षणे फलयोरतुल्यता यथा न भवति प्रकारान्तरमनुष्टुरष्ट इति | यंत्र क्षेपो द्वारादधिक- स्तत्र हारेण क्षेपस्तक्ष्यः तष्टक्षेपमेव प्रकल्प्य पूर्ववद्गुणलब्धी साध्ये 1 तत्र यत्र गुणो यथागत एव, लब्धिस्तु क्षेपतक्षणलाभाट्या कार्या । क्षेपस्य तक्षणमवशेषणं तत्र यो लाभ: फलं तेन या युक्ता एवं धनक्षेपे, शुद्धौ ऋणक्षेपे तु हरतष्टे कृते सति पूर्ववत् " योगने तक्षणांच्छुद्धे गुणाशी स्तो वियोगजे' इत्युक्त प्रकारे गुणाती स्तस्तत्र लब्धिः क्षेपतक्षरणलाभेन वर्जिता कार्या यदा तु भाज्यादन्यूने हारान्न्यूने क्षेपे गुरपलब्ध्योस्तक्षणे कचित्फलबैल- क्षण्यं स्यात्तत्रैतस्य सूत्रस्यापत्तेः 'गुणलब्ध्योः समं ग्राहां - इ- त्यादिनैव तक्षणफलं ग्राह्यमिति । यथा भाज्य: ३ | हारः ४ | क्षेपः ३ | श्रोतवज्जातं राशिद्वयम् ल ३ | अत्र गुणतक्षणे किंचिह्न लभ्यते गु ३ ये 2 अथ लब्धितक्ष त्वेका प्राप्यते स न ग्राह्यः । एवं क्षेपस्य हरेण तक्षणेऽपि भाज्यादन्यूनतया यदि कचित्फलवैषम्यं स्यात्तत्रापि