पृष्ठम्:बीजगणितम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकः । १२१ द्वितीयमतुतद्विवरणरूपेऽस्मिन्बीजगणिते वालापबधार्थमुलमत स्तत्पृथगणनां नाति । अतः कुट्टकसूत्रेष्वनुष्टुभां चतुष्टयमेव न सार्धं तत्, अनुष्टुपूत्रयमेका च गाथेति कल्पनस्यान्याय्यत्वादि- त्यलं विस्तरेण || ऋणक्षेप अथवा ऋणभाज्य में विशेष- धनक्षेप संबन्धी लब्धि गुण अपने अपने तक्षण में घटाये हुए ऋणक्षेप के होते हैं अर्थात् दृढहारमें शोधित हुआ गुण गुण, दृढभाज्य में शोधित हुई लब्धि लब्धि होती है । इसीभांति धनक्षेपसंवन्धी लब्धि गुण अपनेर तक्षण में शोषित ऋणभाज्य के होते हैं ।। गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलम् ||३२|| अथ क्षेपे हारमात्राद्भाज्यमात्राद्वा हारभाज्याभ्यां वा न्यूने कचिद्विशेषमुत्तरार्धेनाह-गुणलब्ध्योरिति । 'ऊर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणः स्यादवरो हरेण ' इत्यत्र गुणलब्धिसंबन्धिनि तक्षणे क्रियमाणे सत्युभयत्र तक्षणस्य फलं तुल्यमेव ग्राह्यम् । केन धीमता बुद्धिमता । हेतुगर्भमिदम् | तथाहि - उभयत्र तक्षणे क्रियमाणे यत्राल्पं तक्षणफलं लभ्यते तत्तुल्यमेवान्यत्रापि ग्राह्यं न त्वधिक माप्तमपि । पुस्तकेषु 'गुरणलब्ध्योः समं ग्राह्यं -' इत्यादि- श्लोकार्धस्य 'योगजे तक्षणाच्छुद्धे-' इत्यतः माकू पाठो दृश्यतेस तु लेखकदोषज इति प्रतिभाति पुस्तक पाठक्रमस्वीकारे तु 'गुणलब्ध्योः समं ग्राह्यं ' इत्यत्र प्रकारान्तरार्थं प्रवृत्तस्य दरवष्टे धनक्षेपे--- इत्येतस्य सूत्रस्य व्यवधानं स्यात् । उदाहरणक्रमविरोधश्च स्यात् । लीलावतीपुस्तकेषु पुनरस्मल्लिखितक्रम एवास्ति, युकश्चायमिति प्रतिभाति ॥ + अन्य विशेष- ‘ ऊर्ध्वो विभाज्येन दृढेन तष्टः फलं गुणः स्यादवरो हरेण--' इसप्रकार