पृष्ठम्:बीजगणितम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कुट्टकः | भाज्योहारः क्षेपकश्चापवर्त्यः केनाप्यादी संभवे कुट्टकार्थम् । येन च्छिन्नौ भाज्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेव ॥ २६ ॥ एवं सामान्यतोऽव्यक्कक्रियोपयुक्तं पङ्क्षिचतुष्टयमुक्त्या सांगत. अनेकवर्णसमीकरणमक्रियोपयुकं कुट्टकमाह-कुट्टको नाम गुणकः । हिंसावाचकशब्दैर्गुण नाभ्युपगमात् | योगेळ्या गुणकविशेषश्चा- यम् | कश्चिद्राशिर्येन गुणित उद्दिष्टक्षेपयुतीन उद्दिष्टहरेण भक्तः सचिःशेषो भवेत्स गुणक: कुक इति पूर्वेषां व्यपदेशात् । तत्र कुन प्रथममितिकर्तव्यतामुदेशखिलत्वं च शालिन्या निरू. पयति - भाज्यो हार इति । ' कश्चिद्राशिर्येन गुणित उद्दिष्टक्षेपेण युतीन उद्दिष्टहरेश भक्तः सन्निःशेष: स्यात् तस्य गुणविशेषस्य 6 कुडकः :' इति संज्ञा ' इति प्रागेवाभिहितम् । अभागता लब्धि- सिव | दरो हरसंज्ञ एव । क्षेषोऽपि क्षेपसंह एव । अन्वर्थ- संज्ञाश्चैताः | यो राशिर्गुण्यते तस्य 'भाज्य: ' इति संज्ञा । भ जनयोगात् । अस्य कुस्य ज्ञानार्थमादौ स भाज्यो हारः क्षेपकरच केनापि तुल्येनानापवर्त्यः | भाज्यहारक्षेपा एकेने वानापवर्त्या इत्यर्थः । कस्मिन्सति अपवर्तन संभवे सति । अपवर्तनं नाम निः शेषभजनम् | तवैकातिरिक्वेनाभिलेन ज्ञेयम् । अन्यथा 'संभवे इत्यस्यानुपपत्तेः । एकेन भिन्नेन वा केनचिदङ्केन सर्वत्रापवर्तनसं- भवात् । 'तौ भाज्यहारौ संशक स्तः इत्यस्य व्याख्यानावसरे 7 १ यत्र लवथवशक्तिविषये समुद्रायशक्तिरप्यस्ति तद्योगरूडम् |