पृष्ठम्:बीजगणितम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणीषद्धिधम् । चत्वारिंशदशीति- द्विशतीतुल्या करण्यश्चेत् । सप्तदशरूपयुक्ता- स्तत्र कृतौ किं पदं ब्रूहि ॥ २१ ॥ न्यासः / रू १७ क ४० क ८० क २०० | शोधिते जाते खण्डे क १० क ७ | पुनर्लध्वीं करणीं रूपाणि कृत्वा लब्धे करण्यौ क ५ क २ | एवं भूलकरणीनां न्यासः | क १० क ५ क २ । mask १०१ इति करणीषडियम | इंति ( षट् ) त्रिंशत्परिकर्माणि || कचिदल्पापि रूपाणीत्यत्रोदाहरणमुद्दीत्याह- चत्वारिंशदिति । 'अशीतिः' इति रेफान्तः पाठो न युकः | स्पष्टार्थः ॥ इति द्विवेदोपाख्याचार्यश्रीसरयूप्रसादसुत-दुर्गाप्रसादोनीते लीलावतीहृदयग्राहिणि बीजविलासिनि करणीषड्डिधं समाप्तम् || उदाहरण -- जिस वर्ग में रूप सत्तरह से सहित करणी चालीस, करणी स और करणी दोसव हैं वहां क्या वर्गमूल होगा | १ अयं पाठष्टीकापुस्तके नोपलभ्यते, तथाच 'विधचतुष्टयमुक्त्वा-' इति बीजनवा- ङ्कुरन्यस्तक्कुटकोपोद्घातलेखाच्चासंगतः प्रतीयते । किंच अनेकवर्णषविधगणनया कथं- चित्रिंशत्परिकर्माणि संभवन्ति परं टीकाविसंवादात्र सुटु ॥