पृष्ठम्:बीजगणितम्.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करीषम् । उदाहरणय- चतुर्गुणाः सूर्यतिथीपुरुद्र- नागर्तवो यत्र कृतौ करण्यः । सविश्वरूपा वद तत्पदं ते यद्यस्ति बीजे पटुताभिमानः ॥ २० ॥ 022 न्यासः । रु १३ क ४८ क ६० के २० क ४४ क ३२ क २४ । अत्र करणीपट्टे तिसृणां करणीनां तु- ल्यानि रूपाणि प्रथमं रूपकृतेरपास्य मूलं ग्राह्यम्, पश्चाइयो तत एकस्याः, एवं कृतेऽत्र मूलाभावः । अन्यथा तु थममायकरण्यास्तुल्यानि रूपाण्य- पास्य, पश्चादितीयतृतीययोः, ततः शेषाणां रूपक- तेर्विशोभ्यानीतं मूलम् क १ क २९५ कर्फ तदिद- मध्यसत् यतोऽस्य वर्गोऽयम रू क = क ८० क १६० | यैरस्य मूलानयनस्य नियमो न कृतस्तेषा- मिदं दूषणम् । एवंविधवगै करणीनामासन्नमूलकर- ऐन मूलान्थानीय रूपेषु प्रक्षिप्य मूलं वाच्यम् । अथ वर्गे परमभृतिषु करणीखण्डेवण्येवमेवेति व्याप्ति प्रदर्शयि- तुमुपजातिकयोदाहरणमाह - चतुर्गुणा इति । हे गय्यक, से तब यदि बीजे पटुताभिमानः पाटवाईकारोऽस्ति तर्हि यत्र कृतौं सूर्य १२. तिथी १५ पु ५ रुद्र ११ नाग ८ तेवः ६ चतुर्भुणाः करण्यः सन्ति । किंभूताः । सविश्वरूपाः त्रयोदशसंख्याकै रूपैः सहिताः । तत्पदं वर्गमूलं बुद कथय ।।