पृष्ठम्:बीजगणितम्.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते-. हुई । यहां शेषविधि और अपवर्तन से क ५ क ३ ये खण्ड आते हैं इस कारण यह उदाहरण असत् नहीं है इससे अन्यथा जो उदाहरण होंगे वे अशुद्ध ॥ २२ | २३ | २४ | २५ ॥ उदाहरणम्- वर्गे यत्र करण्यो दन्तैः सिद्धेर्गजैर्मिता विद्वन् । रूपैर्दशभिरुपेताः किं मूलं ब्रूहि तस्य स्यात् ॥ १७ ॥ न्यासः । रू १० क ३२ क २४८ । अत्र वर्गे करणीत्रितये करणीदितयस्यैव तुल्यानि रूपाणि प्रथमं रूपकृतेरपास्य मूलं ग्राह्यम्, पुनरेकस्याः, एंव क्रियमाणेऽत्र पदं नास्तीत्यतोऽस्य करणीगतमूला- भावः । अथानियमेन सर्वकरणीतुल्यानि रूपाण्य पास्य मूलमानीयते तदिदं '२' समाग- च्छति । इदमसत् । यतोऽस्य वर्गोऽयम् रु १८ । अथवा दन्तगजमितयोयोगं कृत्वा रू १० क ७२ २४ी तदिदमप्यसत् रू २ क ६ ॥ अथ ' वर्गे करणीत्रितये-' इत्यादि नियमं विना मूलग्रहणे मू- लासवमित्यत्रोदाहरणमार्ययाह-वर्गे इति । हे विद्वन् यत्र वर्गे करण्यः दन्तैः द्वात्रिंशता, सिद्धैः चतुर्विंशत्या, गजैः अष्टाभिः, मिताः समिताः सन्ति । किं भूता दशभी रूपैः उपेताः संयुक्ताः । तस्य वर्गस्य मूलं किं स्यादिति ब्रूहि ।।