पृष्ठम्:बीजगणितम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भनम् । + 4 क्षुत्वेतिसाधनचतुष्टयसंपन्न अधिष्ठिमारनैरन्तर्याभ्यां श्रवणानि षयीकृतं सन्तं बुद्धेस्तत्वज्ञानस्योत्पादकं प्रवदन्ति | नडु तयाजन- कत्वाद्बुद्धिजनकत्वे मानाभाव इत्यत आह - समस्तस्य व्यक्तस्व एकमसाधारण बीजमुपादानमित्यर्थः । 'यतो वा इमानि भूतानि जायन्ते' इति 'तत्सृष्ट्वा तदेवानुमविशद् 'तस्माद्वा एतस्मादा रमन आकाशः संभूतः' इति च । अथरतपक्षे तदव्यक्कं गणितं बीजगणितमिति यावत् । वन्दे | गणितवन्दनेन तदधिष्ठात्री दे वता वन्द्यत इति । सांख्याः संख्याविदो गणकाः सत्पुरुषेण स्वरूप - योग्येन अधिष्टितमभ्यस्तं यद् बुद्धेः प्रज्ञायाः उत्पादकं मवदन्ति । कीदृशम् । समस्तस्य व्यक्तगणितस्य एक बीजं मूलमित्यर्थः || उपजातिवृत्तमेतत् ॥ १ ॥ भाषाभाष्य | सकलभुवनैकहेतुं सेतुं संसारसागरस्यैकम् । आर्या पदारविन्दं जितकुरुविन्दं नमस्कुर्मः ॥ १ ॥ श्री भास्कराचार्यविनिर्मितस्य विधाय पाटीगणितस्य टीकाम् | अद्यास्य बीजस्य चिकीर्षुरस्मि भव्याकृति व्याकृतिरत्नमार्याः ॥ २ ॥ प्रणम्य सादरं मूर्ध्ना पित्रोः पादारविन्दयोः । दुर्गाप्रसाद : कुरुते भाषाभाष्यं मिताक्षरम् ॥ ३ ॥ श्रीमन्महामहोपाध्याय महेश्वराचार्य के सुत श्रीभास्कराचार्य ग्रहगणित- रूप सिद्धान्तशिरोमणि के बनाने की इच्छा से लीलावतीनामक गणित- पाटी को बनाकर बीजगणित की निर्विघ्नसमाप्ति के लिये पाठकजनशिक्षार्थ मङ्गलाचरण करते हैं---

१ गौरीचरणपङ्कजमित्यर्थः | २ कात्या तिरस्कृतमबालमित्यर्थ: । ३ भव्या दोषहानेन

रम्या प्रकृती रचनाविशेषो यरव तत् ।