पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३.८.]
३५
प्रश्नोपनिषत्

नरकादिलोकम्,उमाम्यामेव मनुष्यलोकम्,नयतीत्यार्थ:| "आत्मानाम् वा प्रविभज्य कथम् प्रातिष्ठत" इति प्रश्र्न्य "यथा सप्रा" डित्यारभ्य "उभाभ्ग्रामेव मनुष्य-लोक" मित्येतदन्तम् प्रतिवचनम्|तन्म्ध्ये "अथैकयोर्घ्व उदान: पुण्येन पुष्यम् लोकम् नयती" त्यनेन "केनोत्कमत" इति चतुर्थप्रश्र्न्स्योतरमुत्कम् भवति||७||

वाक्योपऋम इति|प्रशृनविशोषोत्तरदानपरवाक्यविशेषप्रव्वृनिधोतनग्रमिति भाष:|कयाचिदिति| एकयेत्यनेन न निवतो नाडीविशेषो वत: अपि त्वानेयता याका-चिन्नाडी|'विष्व्डडन्चा उत्कामणे भवन्ती' ति श्रुत्यम्तरादिति भाव:|इत्येतदन्तमिति| पखवृत्तिर्हि प्राण:|तत्रोदानवर्जने कथमात्मानम् प्रदभज्य निप्ठनीनि प्रथ्स्य मनाबाननगरिपुर्णा भवेदिति भाव:|चतुर्थति|प्क्षुसु बृसिषु कया उत्कामत् इति प्रश्र:|उदानवृस्योपि समा-घानम्|तत्र विभिन्नलोकनयनम् तद्धेतुश आचार्येण कृपया उपदिश्यत इति ल्लेयम्|

आदित्यो ह वै बाह्य: प्राण उदयत्येष ह्येनम् चाक्षुपुम् प्राणम्नुगृ-द्यान:| पृथिव्याम् य देवता सैपा पुरुष्स्यापानमवष्टम्यान्तरा यदा-काश:स समानो वायुवर्यान्:||८||

"कथम् बद्यममिघत्त्" इत्य्तरमाह--आदित्यो ह् वै बाह्य इति|चाक्षुषम् प्रागम् चक्षुर्गोकवतीन्द्रियम् आलाकाख्यसहकारिप्रदानेनानुगुडान: बहिरा-दित्यरुपेगोदोते|याध्यपि प्राण्स्यादित्यात्म्क न सम्भवति त्योर्मेदात्, तथापि प्राणात्म्कत्वोत्किरिति द्रष्टव्यम्|पृथिव्या प्राणकलारुग देवता या सा पुरुष्स्या-पानवाय्वविप्ठितवायूस्थेन्द्रिये अनुगृहान वर्तत इत्यर्थ्:| अन्तरा यदाकाश: स समान् इति|आकाशाथिष्ठातृप्राणकलया आकाशम्यौक्चारिकी अमेदोत्किर्दष्टस्या|एवमुत्तरतापि|"मध्ये तु समान:|एष झेतद्ध्तमन्नम् स नध" इत्यध्यात्म णापानस्थानमव्यवर्तितया हि समानो निर्दिष्ट:|बाद्याकाशस्यापि बाद्यप्रणारुपस्या-दित्यस्य बाहापानरुपपृथिव्या मध्यवतितया समानत्वम् युज्यत इति भव:|वायु-र्यान इति|बा वायुस्त्वगिन्दियानुप्राहको" व्यानरुप्:||८||


1. आ. ना. 'पुण्यपापाभ्याम्' । 2. आ. ना. पू. 'प्रतितिष्ठति' । 3. आ. ना. पू. 'प्रसादेन' । 4. आ. ना. '...कलायाः आकाशस्य च' । 5. ग मध्ये