पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
३.६-७
श्रीरङ्गरामानुजभाष्ययुक्ता

सममिति । यधपि समित्यूउप्सर्ग्पुर्वात् अङ्हनोरेव् समतपदनिव्यक्ति तधपि तन्म-त्रथीनकार्यविसेषप्रदार्श्हनौपयिकतया निठकतरोत्येद्ं निर्वचनं हशितमिति बोध्यम्।जठरोति। ऐतदमषर्मनेन भुक्यमजरण्मस् कमेति भाष्ः।

हदि होष अत्मा। अत्रेत'देकशतां नडिर्ना शर्त रातमेकै-कर्सपा द्वाप्र्तिर्द्वासप्रतिः प्रतिशाखानादीसहस्त्रानि भावन्त्यसु व्यनश्ररति॥६॥

हदि होष अत्मेति॥ एष् जीवात्मा हदि हदये यत्र समनरुपेण् प्राण आस्ते तत्त्र स्वयमपि वर्तते।अत्त्र ह्र्दये नादीनामेकाघिकंशतं वर्तते।तासां नाडीनां मध्ये एकैकस्य द्वासत्पतिप्रमेदा भवन्ति। तसु नडीषु न्यनरूपप्रनः। चरतीत्यर्थ्ः॥६॥

यत्र समानेति। मध्य इति पूर्वतो स्थानमेवेह् हदीति निर्दिस्यत इति भावः। हिः प्रसिद्धौ।अत्र आत्मावस्थितिकथनं यया कयाचित्रदया तस्य निर्गमनसम्मवस्त्पोराणाय।द्वासर्प्रातप्रभेदा इति। यधपि एकैकस्याः शतं शतं प्रमेदा भवन्ति त्तत्र प्रतिप्रमेदं द्वास्प्ततिः प्रतिशाखानाडं सहखाणीति श्रुतक्मापरित्यगेन युक्तं व्याखयातुं न तु त्तत्परित्य्गेन अव्य्वहितश्रुताया द्वासमतिस्ङ्गयायां प्रतिशास्वानाडीविशेपण्त्वं त्व परिकल्प्य क्रुतमिद्ं व्याख्यानं युक्तमिति भाति तथाप्येवं भाषितवत आचायेम्य अयमाशय।एकशतं नडीनामिति प्रवाननन्य उक्ताः। प्रतिशखानाडीसहस्त्राणीति प्र्निशाखाशन्द्कव्या अवान्तरशाखानाडथ उच्चन्तेः मव्ये शाखानाडयो वक्त्व्याः। एवं स्थिते शतंशतमिलतः पर्र श्रयमणस्य एकैकस्यः इल्य्स्य ततः पूर्व निवेशनेन 'तासामेकैकस्याः शतं शतं शाखाः'इलर्थो वाच्य इत्येको मार्गः। स पररैश्रित एव। उत्ककन्मभेदं विना 'एकैस्या द्वासप्ततिर्द्वासप्तनिः शाखाः' इलर्थ्मम्युपेत्व श्तं श्तमिल्यस्व तु उत्तरत्रान्वयो वच्य इत्यमन्योअपि मार्गोअस्तीति।

अथैकयोर्ष्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पाप्मुमाम्यामेव मनुष्यलोकम्॥७॥

अथैकयोर्ष्व उदान इति।अथेति वक्योप्कमे। (एकया) कयाचिन्नाड्थोर्ध्व्मुरेव उदानः पुण्येन हेतुना पुण्यं स्वर्गादिलोकं,पापेन हेतुना पपं


1. आ. ना. पू. 'एतत्' नास्ति । 2. आ. ना. पू. 'तासु' । 3. आ. ना. 'एकाधिक्रशतम्' । 4. प्र. पू 'प्राणः' नास्ति ।