पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३.५]
३३
प्रश्नोपनिषत्

खरूपहानिः स्यादिति व्यञ्जनार्थः । दृष्टान्ते 'विनियुङ्क्त ' इत्येतत उतरत्र “सन्निधत्ते' इत्यनेन तिरूपमित्यतः इदं ल्थवन्तं कृत्वा शेषं पूरयनीति सावधानं द्रष्टव्यम् । प्रामस्थानीयेष्विति । अयमभिसन्धिः अभिकृतानतिचा इतरान् प्राणानिनि द्वितीयाश्रवणेन अधिकृतस्थानापन्नत्वं न मन्तव्यम । अर्थविरोधे शब्दमारुनस्यानिचित्करत्वात् । ववक्षातः कारकाणीत्युक्तरीत्या अधि कर/स्यैव कर्मत्वेन विवक्षितत्वोपपतेः । न च “यथा सम्राट् अधिकृतान् विनियुक्त एवमेष णः चक्षुरादोन इतरान् प्राणान् चक्षुगलकादिषु स्थानेषु सन्निधत्ते गम्यङ् निदधाति विनियुङ्ते ' इति ऋजु व्याख्यानं कुतो न क्रिथत इति शङ्कयम । इन्द्रियाणां तदधीनवृतित्वस्य पर्च श्र एवोक्तत्वेनेह अवक्तव्यत्वात् । इहापृष्ठत्वेनासङ्गतत्वात ! 'पायूपस्थेऽपानन्' इति विश् रणावसरे इन्द्रियाणामधिक्रणत्वस्यैव स्पष्टीकरणाचेति । स्वांशाभूतेति । अपानादयः क्षशा एवाधिकृतस्थानापन्ना इति भावः । मूले पृथगिति । पृथक् सन्निधानार्थमेव विभाग इत्यनेन ज्ञापितम् ।

पायूपस्थेऽपानन्’ चक्षुश्श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते मध्ये तु समानः । एष खेतद्धतमनं समं नयति तस्मादेता सप्तार्चिषो भवन्ति । ५ । ।

पायूपस्थऽपानान्नात । तत्र पायुधापस्थश्च पायूपस्थ तस्मिन् अपानन् मूत्रपुरीषापकर्षणं कुर्वन् प्रतितिष्ठति प्रतिष्ठितो भवति । तदधिष्ठाता भवतीत्यर्थः । मुखनासिकाभ्यां निर्गनो वायुः प्राणरूपःसन् चक्षुश्श्रोत्रे चक्षुश्च श्रोत्रञ्च चक्षुश्श्रोत्रं तस्मिन् प्रतितिष्ठति । तदधिष्ठाता भक्तीत्यर्थः । मध्ये तु समानः सन् अवतिष्ठते । एष हि समानः हुतं भुक्तमन्नादिकं समं नयति सप्तधातुसाम्यं नयति । सप्तधानुरूपेण विभागं करोतोति यावत् । तस्मात् समान-योहेतोः जाठारामेः सप्त “काली कराळं"त्येवमाद्या अर्चिषः प्रादुर्भवन्ति ॥ ५ ॥

प्राणस्य केन केन रूपेण विभागः, विभक्तम्य कर्थ केन प्रकारेण कस्मिन् कस्मिन्स्थि तिरिति साक्षा-श्रोत्रमुच्यते ! प्राणः पायूपस्थेऽपानन् प्रातिष्ठते ; चक्षुश्श्रोत्रे स्वयं खरूपेण स्थिरः. ५॥णन्निति यावत् , प्रातिष्ठत इति यजिन्ना द्रष्टव्या । समानः सन्निति । समान इति विधेयविशेषणम् : प्रांतष्ठत इत्यनुषज्य वाक्यपूरणमिति भावः ।


1. अख * अपानं’ इति सर्वत्र मूलपाठः । एवद्भाष्यानुसारेण 'अपानन्' इत्येव प्रामाणिक: पाठ इति स्फुटं ज्ञायते । 2. आ. ना. * कुर्वन् सन्निधत्ते अपानवायुभूत्वाऽधितिष्ठतीति यावत्” । पू. ' तस्मिन् प्रतितिष्ठति । 3. आ. ना. 'सप्त ज्वालाः......प्रादुर्भवन्ति' पू. 'सप्ताचिषः कालीत्येवमादयः...'।