पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
प्रपञ्चसारे


खासनस्वागते साध्यपाये साचमनीयके ।
मधुपकांचगरनानवसनाभरणानि च ॥ १० ॥

सुगन्धसुमनोधूपदीपनवेधवन्दनाम् ।
प्रयोजयेदर्षनायामुपचारांस्तु पोटश ॥४१॥

पर्यायाचमनफमधुपर्काचमान्पपि ।
गन्धादयो निपान्ता उपचारा दुश प्रमात् ॥ ४२ ॥

गन्धादयो निवधान्ता पूजा पधापचारिकी ।
सपर्याविविधाः प्रोक्तास्वासामकां समाश्रयेत् ॥ ४३

गन्धपुष्पातयरमशापतिलसर्पपाः ।
सूर्या चेति कमादध्यदन्याष्टकमुदीरितम् ॥ १४ ॥

पाद्यं सामाकदूर्वाजविष्णुकान्ताभिरुच्यते ।
जाती लवक्तवॉलमत्तगाचमनीयकम् ॥ १५ ॥

मधुपर्क प मधोद्रे दधि प्रोक्त गनीपिभिः ।
शुद्धाभिरक्षिाविहितं पुनरापमानीयकम् ॥ ४६ ।।

चन्दनागरकपूरपई गन्धमिहोच्यते ।
प्रथवा लघुकाश्मीरपटीरमगनाभिजम् ॥ १७ ॥