पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६९
षष्ठः पटलः ।


प्रथमप्रमहसः प्रप्तद्विष्णुरनन्बरः।
नियम्बकतृतीयः स्याश्चतुर्थतत्पदादिकः ॥ ३४ ॥

विष्णुर्षोनिमत्यादिः पञ्चमः कल्पता मनुः ।
चतुर्नपत्तिमन्त्रात्मदेवमावाह्य पूर्यताम् ।। ३५

अदया: पच मोक्का ऋचस्तारस्य पथमिः।
कलाप्रभदेश्व मिथो युज्यन्ते वाः पृथकमात्त ।। ३६ ॥

कुत्राणप्रतिष्ठो च नम नत्र समाहितः।
प्राणप्रतिष्ठामन्त्रेण पुनत्तोय फरारमकम् ।
सारयन्मूलमन्नं कलरो संनिधापयेत् ।। ३७ ॥

 अश्वत्यचूतफ्नस-
  सतबकैः सुसानबारीयुकैः।
 सुरतधिया विधाय
  कुम्भमुख घटपीत वासोभ्याम् ॥ ३८॥

धुनस्तोयगसं देव साध्यमत्रानुरूपतः ।
सकलीचस्य च गुरागपचारान्समाचरत् ।। ३९ ।।


1, ...देवताराता.