पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१
षष्ठः पटलः ।


तुलस्यौ परी जात्यो फेतक्यौ करवीरको ।
शस्वानि दश पुष्पाणि तया रजोत्पलानि च ॥ ४८ ॥

उत्पलानि च मौलानि कुमुदानि च मालती ।
महिकान्दमन्दारननावादिकानि च ।। १९ ॥

पलाशपाडलीपापारम्यावर्चकानि च ।
चम्पकानि सनागानि रक्तमन्दारकानि च ॥ ५० ॥

अयोफोद्भवबिल्बाब्जकर्णिकारोबमान च ।
मुगग्धीनि मरूपाणि स्वागमोमानि यानि ।। ५१ ॥

मुकुलैः पतितम्लानर्जीर्णधी जन्तुदूषितः ।
समाप्रतिरङ्गसंस्पृष्टसपिन प्रापि' नाचयेत् ।। ५२ ॥

गगुग्गुल्वगरूवारसिताव्यमधुचन्दनः ।
माराङ्गारविनिक्षिामन्धी नीचैः प्रधूपयेत् ॥ ५३ ।।

गोसपिंघा वा तैलेन यो प छ गर्भया ।
रोपित सुरभि शुद्ध दीपमुचः पदापयेत् ॥ ५४ ॥

मुसितेन सुद्धेन पायसन' सुसर्पिषा ।
सितोपदंशकदलीय पावैध निवेदयेत् ।। ५५ ॥


1. ...सस्पृधः पावतेय; 2. यादरोन्न,