पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
पञ्चमः पटलः ।


निहितामपुर सून नवेद्राग्रिमण्डलम् ।
कणिकायाः केसराणा दलसंधेर्दलस्य च ॥४८॥

दलामवृसराशीनां वीथ्या: शोभोपशोभायाः ।
वृत्तानि चतुरश्राणि व्यक्तास्थानानि कल्पयेत् ॥ ४५ ॥

भवेन्नण्टळपण्यार्धे कर्णिका गसुरङ्गला ।
ज्यङ्गलाः कसरान स्युः संधिश्च चतुरङ्गला ॥ ५० ॥

तथा दळानां मानं तदपाहलर्क भदन् ।
अन्तराळं पृथम्वृत्तत्रयात्यामुलं भवत् ।। ५१ ।।

समय राशिचकं स्यारहवं स्तं वर्गविभूषितम् ।
राशिमहलकैः कुर्यात्पभिनवमिरेद' वा ॥ ५२ ।।

द्वात्रिंशदमुळं शेतपरस्तात्तात्रदिश्चत ।
वृत्तयऋमुशन्त्यक चतुरभंघ तद्विषः ।। ५३ ।।

यदि वा चर्तुलमणः स्मुश्च द्वादशराशयः ।
से स्युः पिपीलिकामया मालननिभा अपि ॥ ५४॥

पक्रं च चतुरअं च व्यथा द्वादशराशयः ।
भवेयुः पशदलनिभा वा काधगा बुधैः ॥ ५५ ॥


1. गिढ़तामयुत; 2. भूपत्ते त्रयाय पभिरष्यागिरेर ना.