पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
प्रपञ्चसारे


सद्दी रुचिरान्कुचितुरान्कस्पशाखिनः ।
ललितारूढयुमुमान्फलपल्लषयोभितान् ॥ ५६ ॥

जलजैः स्थलजापि सुमनोभिः समन्वितान् ।
हंससारसकारण्डामुकधमरफोकिल: ।। ५७ ॥

मयूरचक्रमाकाचैराहटविटपानतान् ।
सबैतुनिष्कृतिकरान्तिलोचनगनोहरान् ॥ ५८ ॥

बददिः पार्थिव कुर्यान्मण्डलं कृष्णकोणकम् ।
मण्डलानि तु वह राश्यन्तान्यव फारयेत् ।। ५५ ।।

राशेरन्यत्र रचयत्रमोहान्यमण्डलम् ।
मामाझ देवसामन्यामयेदम्पदेवताम् ॥ ६ ॥

उभाभ्यां लभते गा मन्त्री तरसदुर्गतिः ।
फालात्मकरा देग्रस्य राशिन्यानिमज्ञानता ॥ ६॥

कृतं समस्त व्यर्थ स्यादन ज्ञानमानिना ।
तस्मात्सर्वप्रयनेन राजीरराधिपतीप्रमाः ।। ६२॥

अवगम्भानुपाणि 'मण्डलानि प मान्यधीः ।
सपफमेपयितुं योतुं वा मर्यदेवताः ॥ ६३ ।।


1. पर्यनीतिकरान: 2. पडकामिन