पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
प्रपञ्चसारे


कोणमरस्पस्थितामाणि दिक्षु स्याणि पातयत् ।
सनो भवेश्चनुष्काई चतुरश्रे च मण्डलम् ।। ४ ।।

सानिमाम सूत्रं नैऋतशं निपातयेत् ।
प्राग्याम्पदारुणोदीच्यसूत्राप्रमकरेषु च ।। ४१ ।।

'निहितामयुगं सूर्य चतुष्कं प्रतिपातयेन् ।
कृत एवं मवेयुस्वे कोगमोठेषु मत्स्यकाः ॥ ४२ ॥

एष प्राग्बारणात्सूत्रान्याम्पोदीच्यां निपातयेत् ।
पट्पञ्चाशत्पदानि स्मृरधिकानि शतप्रयात् ॥ ४३ ॥

यदा वदाजी विभनेरपदानि क्रमशः सुधीः ।
पदः पौडवाभिमध्य पन वृतमयान्त्रिसम् ॥४४॥

रएचवारिकाकी राधिः स्याद्वीयशीसिभिः ।।
सद्वादः प्रतपदैः सोभाग्द्वारकोणकम् ॥ ४५ ॥

द्वाराणि पापद्काणि शोभाया माश्चतुप्पदाः ।
चतुष्पदाश्नोपशामाः पट्पदं फोपणकं भवेत् ॥ ४६॥

वृत्तयोध्योरारचयन्मध्ये सूत्रचतुष्टयम् ।
प्राग्याम्यपारणोदींच्यम्साप्रमारेषु च ।। १७ ॥


1, सूप्रसिपातमर: 2. निदतं च धुर्म मचतुक. ३. तपो.