पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
पञ्चमः पटलः ।


योनिखसधिनस्यामय दिशि चतुरनरवलारष्पनाठा
 तन्मध्योशासि रन्ध्रोपरिपरि चिरामावत्यपत्रानुकारा ।
बसभायामकाभ्यां प्रतिविफविसंशालाष्ट्रामुला सा-
 द्विस्तुट्या द्वादशाभंझुन्छमितमामेलामा निविष्टव कुण्डे ||

 अथवा विशि कुंण्डमुत्तरस्यां
  अविदम्याचर प्रकोर ।
 प्रदिप भणः समेना-
  पवन दृष्टिमनोहरंच काम्या ।। ३५ ॥

तप्तो मण्डपमन्य सु स्थाण्दिल गोमयाम्बुना ।
उपलिप्य यथान्यायं तस्य मध्ये निधापयेत् ।। ३६ ।।

सूत्रं प्राक् प्रत्यगाथा बिमाशीर्वचनैः सह ।
मुगिनाभितो मस्यौ मध्यादारभ्य विन्यसेत् ।। ३४ ।।

पन्मपरियसयाम्योदाम सू निषापयेत
तको स्यात्सपरनमानेन न दिशं प्रति ।। ३८ ॥

सूत्रपु मकरराम्यस्त्रपारामन्योन्यतः समातः ।
सूनापमकरेभ्यस्तु न्यसेरकोणेप मरखकाम् ।। ३९ ॥


1. प्रत्यगाशामक्रमात