पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
प्रपञ्चसारे


 प्रागेव लक्षणयुतानि च मष्टपेऽस्मि-
  कुण्डानि का ग्यतु सम्यगयो दिशासु ।
 आखण्डलामवयारिपभाधिपानां
  दोमात्रकाणि विलसद्गुणमेखलानि ॥ ३० ॥

चतुरश्चगर्धशिबिनविलसितमथ त्रिकोणकम् ।
पवादलरुचिरवृत्तमिति अबते सुधाविधिषु' कुण्डलक्षणम् ।।

 विनिश्चतुरधिकामिरजालीभिः
  सूक्षेणाप्यथ परिसूत्र्य भूमिभागम !
 ताभित्र प्रवनतु तावतीभिरेका
  सक्त्वा चाहलिमपि मेखलाश्च कार्याः ॥ ३२ ॥

 सत्त्वपूर्वक गुणान्विताः क्रमा-
  डादशाष्टचतुरहलोचिताः।
 सर्वतोऽङ्गदिचतुष्कनिस्ता
  मेखला: सकलमितिदा मताः ॥ ३३ ॥


1.पा विधिप