पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
पञ्चमः पटलः ।


 सप्लाइवो पा राबतो वा
  मागेव दीक्षादिवसायथावत् ।
 सालिकापश्चमुखीशरार-
  चतुष्टये वीजनिबाप मुक्तम् ॥ १८ ॥

अन्यस्मिन्भनने सुसंकृततरे शुद्ध स्थले मण्डल
 कुर्यारप्राग्घरुणायतं पदचतुष्कोपेतभानूदरम् ।
पीतारसितासित प्रतिपदं पहशादिशान्तिक
 थाम्यादीच्यसमायाँ प्रमिगदन्यन्ये च सम्मान्त्रियः ।।

वैष्णन्यस्वध पालिका अपि चतुर्विशाहुलोकायकाः
 वैनिकायो घटिकारतु पश्चवदना ब्याटालोट्रायकाः ।
सौदाः स्युपिडकला अपि शराबाज्ञा जलक्षाठिताः
 संवैध प्रकलय्य पशिषु च ताः मोजक्रमादिन्यसेत् ।।

 पृथगपि शासीतण्दुल-
  पूर्णांमु सदर्भघद्धकूर्चासु !
 मालुकाकरीपः
  फगेण पूणानि छानि पावामि !! २१॥