पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
प्रपञ्चसारे


ईशानास्यः स पर्सन्यो जयन्तः शनभास्करी।
सत्या युपान्सरिक्षा च देवताः प्रागुदीरिताः ॥ १२ ॥

अग्निः पूपा य विनथो यमश्च प्रहरक्षकः ।
गन्धयों भृगराजश्व मृगो दक्षदिगाश्रिताः ॥ १३ ॥

निदौवारिकश्चैव सुप्रीवो वरुणस्तथा ।
पुष्पदन्तासुरी झोपरोगी प्रत्यादिगाविवाः ॥ १४ ॥

वामुनींग मुख्पश्च सोमो मल्लाट एव च ।
अगलायोऽदिविनइदितिः सौम्यदिगाश्रिताः ।। १५ ॥

 इतीरितानामपि देवतानां
  चित्राणि कुत्या रजसा पदागि।
 पाइन्धसा साधुबलिदियो
  ट्रब्यटा वा तन्यविशेषसिद्धः ॥ १६॥

भूयो भूमित्तले ममे विरहते लोमास्थिळोष्टादिमिः
 फतन्य नयसपश्चकमिवाहसी परीगाहसः ।
युफद्वारपतुष्कायतपोभूर पस्तोरणं
 दर्भस्रम्परियौतमुम्बलतलं स्वारमधृतं मण्डपम् ॥१७॥