पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
प्रपञ्चसारे


 शालीकमुश्यामा-
  तिलसर्वपमुद्रमापनिष्पावाः।
 खल्वाडकीसमेता
  योजानि विदुः प्ररोहयोग्यानि ।। २२ ॥

 प्रक्षास्य तानि निवपेदभिमन्य मूल-
  योजेन साधकवरस्वपि पात्रकपु।
 विमाशिषा च विधियप्रतिपाद्यमान-
  शयादिमुख्यसरपञ्च महास्वनैश्च ।। २३ ।।

 दारिद्राभिः सम्याभ्युक्ष्य वरी-
  राच्छाचाद्भिः सिता पषिः ।
 सायंप्रात: शरीषु प्रया-
  दुफैन्यैसलि सापकेशः ॥ २४ ॥

 भूगमित्यक्षनाग-
  प्रमशिवा देपलाश विण्वन्ताः।
 साभ्य: ऋमण रात्रि
  समस पा नवसु पलियः ।। २५।।