पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः पटलः ।


सैव स्वां वेत्ति परमा वस्या नान्योऽस्ति चेदिता ।
सा तु कालात्मना सम्परायेव ज्ञायते सदा ।। २८ ।।

लवाविप्रलयान्नोऽयं पाल: प्रस्तूपते छन ।
नलिनीपतसंहत्या सूक्ष्मसूयमिवेधन ।।।। २९ ।।

दल दळे तु यः कालः स फालो लघवापकः ।
लत्रुटि: स्याधिशहि: फळां तापपुदि वितुः ।। १० ।।

काष्ठा सापलला या नावलाहो निमपकः ।
सोऽङ्गलिस्कोवतुल्यश्व गानाप्ताभिस्तू तैः स्मृचा ॥

कालेन बावता रचीयो हस्त: स्वं जानुगण्डलम् ।
पर्येति माझा सानुल्या स्वयक श्वासमाया ॥३२॥

पटनुत्तरैस्तु बिशननिवासैनाडिका स्मृता ।
दिनाडिका मुहूर्त: म्याभिशरिररहनिशम् ॥ ३३ ॥

त्रिशविरण्यहोरासांसो द्वादशभिस्तु तैः ।
संवत्सरो मागुपोऽयमहोरात्रं दिनौकसाम् ॥ ३४ ॥

राधा दिव्यैरहारासिवान: पष्टिसंयुनः ।
दिव्यः समासरो झयो दिगः संवस्तरेस्तु नैः ।।