पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रपञ्चसारे


मूलार्णवर्णविकृतीविकृतेनिकतौरपि ।
ताभित्रानि मन्त्राणि प्रयोगांध पृथग्विधान् ॥ २०॥

वैदिकांस्तान्त्रिकवि मानित्यमुवाच ।
प्रकृति: पुरुपति नियों कालम मत्तम ।। २१ ।।

अधोरणीयसी स्थूलास्थूला व्याप्तचराचरा ।
आदित्यनादिवेशामपद्यत तन्मयी चिमुः ।। २२ ॥

न श्वतरचीवादिवनिर्धाय सांच्यो ।
न गुणेषु न भूनेषु विशेषण व्यवस्थिता ॥ १३॥

अन्तरान्तवाहिश्चैव देहिनां दहपूरणी ।
स्वसंवेद्यस्वरूपा सा या दशिकदाशितैः ॥ २४ ।।

गयाकाशस्तमो वापि लब्धा या मोपलभ्यते ।
पुनपुंसकयोस्तुल्याप्यमनासु विशिष्यते ॥ २५. 11

प्रधानमिति यामाहर्या शक्तिरिति कम्यते ।
या युष्यानपि मां नित्यमवष्टभ्याक्तिवतते ॥ २६ ।।

साई यूयं तथैवान्यपढ़ेयं तत्तु सा स्मृहा ।
प्रलये व्यायते तस्यां चराचरमिदं जगन् ।। २७ ।।


1. ...विक्रांत विकृति निकोपि....स्पूल व्याप्त...