पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रपञ्चसार


मवहादशसाहस्रमिन्नर चतुर्युगम् ।
तैः सहसः शनालन्द तक दिनमिप्यते ॥ ३६ ॥

चावती तब रात्रिश कथिता कालवादिभिः।
त्याविरद्वारास्त्रिंशद्भिर्मासमन्त्राहि ॥ ३० ॥

तथाविपद्वादशभिर्मासरन्दस्तर स्मृतः ।
तथापिधानागदानां शतं स्वमपि लीचसि ॥ ३८ ॥

तवामुर्मम निन्नासः कालेन प्रचोचत ।
स जानासि विपाकाम तस्यां सम्पाब्यवस्थिताम् ।।

सोऽन्दीश्य खादशामायुः परिपार्क प्रदास्यति ।
प्रकृतेश कपित्ताली विकृति प्रतिपादयेत् ।। ४० ॥

सा तत्वसंज्ञा चिन्मात्रन्यातिपः सैनिघसभा।
विचिको धनीभूत्या कचिदभ्येति विन्दुताम् || ४१ ॥

फालन भिगमानस्तु स यिन्दुर्भाव त्रिधा ।
स्थूलसूक्मपरत्वेन तस्य त्रैविध्यमिप्यते ॥४२॥

स बिन्दुनादयोजत्वभेदन च भिगया ।
निन्दस्वस्माद्भियमानाद्रवोऽन्यक्तारमको भवेत् ।। १३ ॥


1. गनिशदा.