पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रपञ्चसारे


मूर्याभासेन दुग्धान्यौ सपशहसमाकुले ।
मरुत्संघटनोत्कीर्णलहरीकणीतले ॥४॥

उधपावित्यफिरणप्रशान्वशिशिरोदये ।
पूर्णचन्द्रकरामर्शप्रतिक्षुब्धजलाशगे ।। ५ ।।

अनन्तभोगे विमल फणायुतविराजिसे ।
शपिसं शाहिणे शशारिपद्मभुवस्तम् ॥ ६ ॥

तुष्टबुहष्टमनसो विष्ठरश्रवसं विभुम् ।
सूक्तिभिः स्तुतिभिः प्रीतः स्वमूर्ति स व्यदर्शयत् ।।

नीलोत्पलदलमख्या नीलचितमूर्धजाम् ।
अष्टमीचन्द्रविभाजललाटागायतश्रुषम् ।। ८॥

रकारविन्दमयनामुन्नसीमरुणाचरम् ।
मन्दस्मिताधरमुखी लसन्मकरकुण्डलाम् ॥ ५॥

कम्पीय प्रशुद्धधसविसरगुजगण्वलाप[१]
अनेकरजप्रत्युत्तयलचाहन्दमुद्रिकाम ॥ २० ॥

हारताराबली राजगृभूरोन्योममण्डलाम् ।
कौस्तुभाशासितोरस्का श्रीवत्सतिदीपिताम् ।।


  1. ...विसमरामनाम्.