पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः पटलः ।


"सदौरिकापन्धभास्वसं संमृदोदरीम् ।
गम्मौरनाभि निपुलजयनां पीताबालमम् ॥१५॥

पृथुवृत्चोकमापूर्णनानुगण्डलवन्धुराम् ।
वृत्तजहां मूहाल्फां प्रपदाजितकाछपाम् ।। १३ ।।

तमुदीर्घाकुलौभास्वन्नसराजिविराजिताः ।
चक्रस्वतिकशाअध्यातिपतवयाम ।। १४ ।।

वां रक्षा लरलारमानो विध्यधीशजशंकराः ।
अतिष्ठाप्रतिकर्तव्यमूढास्तत्राबवीदनः ।। १५ ।।

स्लामिन्प्रसाद विश्वधा के यर्य केन भारिसाः ।
किंमूला: किंक्षिायाः सर्पमस्मभ्यं प्रस्तुमईसि ।।

इति पृष्टः परं ज्योतिरुवाच मिताक्षरम् ।
यूयनक्षरसंभूरााः सष्टिस्थित्यन्तहदचः ।। १५ ।।

चरेप नियति यातालपु गो गायने ख्यः !
इति वाय काः भूत्वा तमच्छत्सरोजगः ॥ १८ ॥

मशरं नाम मिाथ तो जातं फिमागकम् ।
इति पृष्टा हरिस्तेन सरोजोदरपोनिना ।। १९॥