पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ प्रपञ्चसारः॥


अकचटतपयाद्यैः सप्तभिर्वणवर्गै-
र्विरचितमुखबाहापादमध्याख्यहृत्का ।
सकलजगदधीशा शाश्वता विश्वयोनि-
र्वितरतु परिशुद्धिं चेतसः शारदा वः॥ १ ॥

अथाभवन्ब्रह्महरीश्वराख्याः
पुरा प्रधानात्प्रलयापसाने ।
गुणप्रभिन्ना जगतोऽस्य सष्टि-
स्थितियस्पष्टनिविष्टचेष्ठाः ॥ २ ॥

स्वनिष्पत्तिं च कृत्यं च ते विचिन्त्य समाविदन् ।
वक्तारमजमव्यक्तमरूपं मायिनं विभुम् ॥ ३ ॥

1. ...सिमस्या

  • 10.1