पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६९
चतुर्विंशः पटलः ।

 भूयोऽपि केशवेन्द्रा-
  दिकौ समभ्यर्चयेश्च वज्रादीन् ।
 गन्धादिभिरूपचारैः
  पञ्चभिरथ संयतात्मको मन्त्री ॥ ३३ ॥

 निवेदिते होमविधिश्च कार्यो
  दीक्षाविधानाभिहितश्च वह्नौ ।
 ससर्पिषान्नेन तु वह्निमूर्ति
  हुत्वा तु विष्णोर्मनुना तथैव ॥ ३४ ॥

 जुहुयाञ्च 'बामदेवा-
  दिकशान्त्यादींश्च रुद्रसंख्येन ।
 दुग्धतरूत्थाः समिधः
  क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ ३५ ॥

 जुहुयादष्टोर्ध्वशतं
  संख्याद्यैर्द्वादशभिरथ मनुभिः ।
 तिलसिद्धार्थैर्जुहुया-
  द्विकारसंख्यं पृथक्पृथङ्मन्त्री ॥ ३६॥