पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७०
प्रपञ्चसारे

 त्रिष्टुबनुष्टुप्तत्पद-
  मन्त्रैर्मन्त्रार्णसंख्यकं हविषा ।
 सघृतेन केशवाद्यै-
  र्दिनकरसंख्यं तथेन्द्रवज्राद्यैः ॥
 जुहुयात्पृथगपि वसुमित-
  मथ च महाव्याहृतीर्हुनेन्मतिमान् ।। ३७ ॥

आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः ।
विष्णोस्तु पञ्जरं कुर्यादृषिर्ब्रह्मबृहस्पती ॥ ३८ ॥

छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते ।
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ ३९ ॥

 अष्टार्णचक्रमनुमध्यगतैश्च पादै-
  र्व्यस्तैस्तथा सुमतिरारचयेत्समस्तैः ।
 गीतामनोः क्रमश एव च जातियुञ्चि
  पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ १०॥

वेष्णु: प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरांन्तं
 त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् ।