पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अन्त्येऽवशिष्टमक्षर- मथाष्टपत्रे स्वराख्यकिञ्जल्के । वर्णाश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥ ४१ ।। व्य अनकि जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् । तारमहीकोलाणैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ १२ ॥ तद्वाह्ये मनुवर्णै- र्विदर्भिताभिश्च साध्यपदलिपिभिः । क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥ ४३ ॥ अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् । लाक्षाकुङ्कुमचन्दन- लघुकर्पूरैः सरोचनैर्विलिखेत् ।। 1, च भूबीजम् . वासुधेनसंपृक्तम्