पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । दण्ड्यधीशो व्योमा- सनस्तु वाराहमुच्यते बीजम् । नमुना तु साधितेन प्राप्स्यन्ति नरा: समृद्धिमतुलतराम् ॥ ३७ ॥ 'तारेऽमुमपि लिखित्वा तद्वाह्येऽनलपुरं समापुटित्तम् । तदाो च चतुर्दल- मब्जं स्यात्तद्वहिस्तथाष्टदलम् ॥ ३८ ॥ बाह्ये बोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये । मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ ३९ ॥ रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् ।। भष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ ४०॥ 1. तार इमं विलिखित्वा