पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे विलोड्य तामेव मृदं च दुग्धे हुनेद्धृते वाष्टयुतं सहस्त्रकम् । द्विमण्डलादेव मही महार्ध्या स्थानमन्त्रिणोऽस्यैव तु नि:सपत्ना ॥ ३३ ॥ नृपतरुसमिधामयुतं मन्त्रणानेन यो हुनेन्मन्त्री। गृहयात्रास्य न सीदे त्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ ३४॥ अष्टोर्ध्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः । स तु वत्सरेण मन्त्री विराजते ब्रीहिपुञ्जपूर्णगृहः ॥ ३५ ॥ मन्त्रेणानेन सर्पिर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वाससांच। लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याधुताच्छ्रीः समग्रा ।