पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । भौमे वारेऽथ भानूदयमनु जपवान्संगृहीत्वा मृदंशं कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् । एकं जातौ विलिप्यात्युनरपरतरं पाकपाके तथान्यं तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ।। भाराध्य चाष्टोर्ध्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन । सप्तारवारं जुहुयाद्यथाव- त्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ ३०॥ भृगुवारे च मुखेऽह्नः संगृह्य मृदं हविः समापाद्य । जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ।। ३१॥ हुतक्रियैवं दिवसैश्च सप्तभि- र्विनाशयेद्भूमिविवादसंकटम् । परेतवेतालपिशाचडाकिनी- समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ ३२ ॥