पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् । सप्ताधिकैः सदभितथा त्रिंशद्भिरक्षरैः ॥ ४५ ।। दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः । पञ्चभिः सप्तदशभिर्वर्णैङ्गक्रिया मता ॥ ४६ ।। ब्रह्माश्रीमन्त्रसंप्रोक्ता प्रतिपत्तिरमुष्य च । मन्त्रस्य जपक्लृप्तिस्तु तथा होमविधिर्मतः ॥ ४७ ।। मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः । प्रजपे हबने वाथ तथा तर्पणकर्मणि ।। ४८ ॥ देवीध्माष्टशतं प्रसूनवदथ त्रिम्बादुयुक्तं हुने- सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् । आज्यैस्तत्कृतद्दोमपातितममाजप्तं घृतं प्राशये- त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ शक्तिं साध्यर्क्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं जप्त्वा स्वन्याङ्कणेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः । देवीमन्त्रेण रात्रौ दशपरशतसंख्यैस्तु काचन्दनाक्तै- र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ।।