पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । द्वादशगुणिते शूले नृसिंहवीजं नरेन्द्रपुरवीतम् । पीतालिप्तं पुरलधु- धूपितमन्तःप्रबद्धकर्मयुतम् ॥ १२ ॥ चतसृषु दिक्षु निखन्या- त्सीमायां द्वारतोरणाधो वा । देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ १३ ॥ अलदलनिशाकुशीतै- र्मसृणे पट्टे विलिख्य यन्त्रमिदम् । धेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ।। १४ ।। तन्त्र विशन्ति न चोरा प्रहकृत्या स्यान्निकेतरक्षा च | अश्माभिपातवारण- मभिवृद्धिं संपदां करोत्यचिरात् ।। १५ ।। 1. सेर 2. प्रहकृत्याद्या निकेत