पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । पूर्णसुषुम्नारन्ध्रां साध्यतनुं संस्मरन्शिरसि बध्यात् । तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥ ४ ॥ शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् । शीतप्रलिप्तजप्तं कधृतं च शिरोरुजावरार्तिहरम् ।। ५ ।। तद्यन्त्रयुगं बिलिखे. दुभिविलिखितसाध्यसाधकाख्ययुतम् । साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको चित्यम् ॥ ६ ॥ विधिनानेन तु सम्य- क्स्राध्योऽस्य वशे भवेदयत्नेन । तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ ७ ॥