पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ।। प्रासादोक्त पीठे गव्यैर्वा दुग्धतरुकषायैर्वा । संपूर्य कलशमस्मि- न्महेशमावाह्य पूजयेद्भक्त्या ॥ ९ ॥ अबैराद्यार्काद्यैः पुनरावृतिरष्टभिर्द्वितीया स्यात् । मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवज्राद्यैः ॥ १० ॥ अर्केन्दुधरणितोया- नलेरवियदात्मसंज्ञकास्ते च। आनुष्टुभयमित्यष्टा- वरणं प्रोक्तं विधानवरमेवम् ।। ११ ॥ रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा । विधा विद्या सुधा प्रह्वा सारा संध्या शिवा निशा ।।1. वेदं 2. खिता