पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः ।

प्राक्प्रत्यग्याम्पसौम्ये शिरसि च बदनोरोगलांसषु नाभी हृदेशे पृष्ठकुक्ष्योरथ शिवगुदयोहरुमूलान्तयो । जान्दोस्तहृत्तयुग्मन्तनतटयुगपार्श्वेषु पत्पाणिनासा- शीध्वप्यूर्वतोऽणैय॑सतु पुनरथस्ताऽपि मन्त्री तथोयम् ।। चरणाप्रसंधिषु गुदा- धारोदरहृदयकंधरेषु पुनः । बाह्वो: संध्यप्रास्य- घ्राणायहक्श्रुतिभ्रुशीर्षेषु ।। ५ ॥ वर्णान्न्यस्य शिरोभ्रू- दृग्वककगलहृदुदरगुह्येषु । ऊर्वोर्जान्वोः पदयोः पदैश्च मनुविक्रमेण विन्यस्येत् ॥ ६ ॥ वसिष्टादिक्रमेणैव अङ्गन्यासं समाचरेत् । वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च । अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ ७ ॥ अच्छस्वच्छारविन्दस्थितिरुभव कराङ्कस्थितं पूर्णकुम्भ द्वाभ्यो वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।

  • P.I). 10