पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका । निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ।। २१ ॥ वेदना वह्निगर्भा च सिंहवाहाह्नया तथा । धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ।। २२ ।। त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः । अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ २३ ॥ ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः । मन्त्राक्षरसहस्सं तु सिद्ध्यर्थं गुरुसंनिधौ ।। २४ ।। सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः । कर्तव्यो वाञ्छितार्थात्यै रक्षायै कार्यसिद्धये ॥ २५ ॥ तिलराज्यनलक्षीरवृक्षेमइविराज्यकैः । सर्पि:सिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ।।२६ ॥ चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् । चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ २७ ॥ एवं संसिद्धमन्त्रस्य स्युरस्राद्याः क्रिया मता: । चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ २८ ।।