पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारः

व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः । तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ १३ ॥ एकेन पूरयित्वास्मिन्नाबाह्य च विभावसुभ् । अङ्गावृत्तेर्बहिर्ग्न्यादिपादाष्टकविनि:सृताः ॥ १४ ॥ मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् । पृथिव्यम्ध्वनलेरानप्यात्मनेपदसंयुतान् ॥ १५ ॥ अर्चयेद्दिक्षु कोणेषु निवृत्यादीर्यथाक्रमम् । विश्वकादशसंख्या: स्युर्जागताधर्णशक्तयः ॥ १६ ॥ लोकपालांश्च तद्धेतीविधिनेति समर्चयेत् । जागता तापिनी वेदगी दाहनरूपिणी ॥ १७ ॥ सेन्दुःखण्डा सुम्भहन्त्री सनभश्चारिणी तथा ! वागीश्वरी मदवहा सोमरूपा मनोजबा ॥ १८ ॥ मरुद्वेगा रात्रिसंज्ञा तीनकोपा यशोवती । तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ १९॥ तिरस्क्रियाः वेदमाता तथान्या दमनप्रिया । समाराध्या नन्दिनी च परा रिपुविमर्दिनी ॥ २० ॥