सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भोजनविधिनिरूपणम् । ७१ ल्क्योऽमन्यत, उदानाय स्वाहेति शौनकबौधायनौ, याज्ञवल्क्योदितक्रमो वाजसनेयिनाम् । दन्तैर्नोप- स्पृशेत् जिव्हया ग्रसेदगुष्ठप्रदेशिनीमध्यमाभिः प्रथ- मामङ्गुष्ठमध्यमानामिकाभिर्द्वितीयामङगुष्ठानामिका- कनिष्ठिकाभिस्तृतीयां कनिष्ठिकातर्जन्यङ्गुष्ठैश्चतुर्थी- सर्वाभिरङ्गुलीभिः साङ्गुष्ठाभिः पञ्चमीम् । अ- गुष्ठानामिकाग्राह्यान्नेनैता आहूतय इति हारीतव्या- ख्यातारः । सर्वाभिरेता इति बौधायनः । मौनन्त्य- क्त्वा प्रारद्रवरूपमश्नीयान्मध्ये कठिनमन्ते पुनवाशी स्यान्मधुरम्पूर्वं लवणाम्लौ मध्ये कटुतिक्तादिकान् प- श्वाद्यथासुखम्भुञ्जीत भुञ्जानो वामहस्तेनान्नन्न स्पृशेन्न पादौ न शिरो न बस्ति न परभोजनठं स्पृशेदेवं यथा- रुचि भुक्त्वा भुक्तशेषमन्नमादाय मद्भुक्तोच्छिष्टशेषं ये भुञ्जते पितरोऽधमाः । तेषामन्नं मया दत्तमक्षय्यमुप- तिष्ठतु इति पितृतीर्थेन दत्वाऽमृतापिधानमसि स्वाहेति हस्तगृहीतानामपामधं पीत्वाऽर्धम्भूमौ निक्षिपेत्-रौरवे पूयनिलये पद्मार्बुदानवासिनाम् । अर्थिना सर्वभूता- नामक्षय्यमुपतिष्ठत्विति, तस्माद्देशादपसृत्य गण्डू- षशलाकादिभिस्तर्जनीवर्जमास्यठं शोधयेत ॥२॥ न भार्यादर्शनेऽश्नीयान्न भार्यया सह न स-