सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ कात्यायनसूत्रे- ध्ययोर्न मध्यान्हे नार्धरात्रे नायज्ञोपवीती नावासा नैकवासा न शयानो न ताम्रभाजने न भिन्न राजत- सौवर्णशङ्खस्फाटिककांस्यभाजनवर्ज न लौहे न मृन्म- ये न संधिसटस्थिते न भुवि न पाणौ न सर्वभाजी स्यात् किञ्जिद्भोज्यं परित्यजेदन्यत्र घृतपायसदधिस- क्तुपललमधुभ्यः, साध्वाचान्तो दक्षिणपादाङ्गुष्ठे पाणि निःसावयेदङ्गुष्ठमात्रःपुरुषो अङ्गुष्ठञ्च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुगिति श्वात्राः पी- ता इति नाभिमालभेत, अमृता इत्यतः प्रागगस्त्यं वैनतेयञ्च शनिञ्च वडवानलम् ॥आहारपरिणामार्थं स्म- रेहीमञ्च पञ्चममित्युदरमालभ्य “शातिञ्च सुक- न्याञ्च च्यवनं शक्रमश्विनौ । भोजनान्ते स्मरेन्नित्यं तस्य चक्षुर्न हीयत इति स्मृत्वा मुखशुद्धिं कुर्यान्नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमोभगवते वाज- सनेयाय याज्ञवल्क्याय ॥३॥ 6 इति श्रीकात्यायनोक्तभोजनसूनं समाप्तम् ।