सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७० । ति सायम् कात्यायनसूत्रे- नीवारचूर्णैर्गोमृदा भस्मनोदकेन वा मण्डलकुर्यात् । चतुष्कोणं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य मण्डलाकृति वैश्यस्याभ्युक्षणठं शूद्रस्य । यथा चक्रायुधो विष्णु- स्त्रैलोक्यं परिरक्षति । एवम्मण्डलभस्मैतत्सर्वभूतानि रक्षत्विति तत्र भूमौ निहितपात्रेऽन्ने परिविष्टे पितुन्न- स्तोषमित्यन्नठं स्तुत्वा मानस्तोके नमोवः किरिकेभ्यो नमः शम्भवायेत्यभिमन्त्र्य प्रोक्षयेत् , सत्यन्त्वर्तेन परिषिञ्चामीति प्रातर्ऋतन्त्वा सत्येन परिषिञ्चामी- । तेजोऽसि शुक्रमस्यमृतमसीति यजुषाऽन्नमभिमृश्याग्निरस्मीत्यात्मानमग्निन्ध्यात्वा भू- पतये भूवनपतये भूतानाम्पतय इति चि- त्राय चित्रगुप्ताय सर्वेभ्यो भूतेभ्यो नम इति दि- वा प्रणवादिकैः स्वाहानमोन्तैर्मन्त्रैः प्रतिमन्त्रं बलीन् हरेत् , अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ॥ त्वंब्रह्मरत्वं यज्ञस्त्वं वषटकारस्त्वमोङ्कारस्त्वं विष्णोः प- रमम्पदम् । अमृतोपस्तरणमसि स्वाहेति विष्णुमन्त्र- मभिध्यायन्नाचम्यान्नममृतं ध्यायन् मौनी हस्तचाप- ल्यादिरहितो मुखे पञ्च प्राणाहुतीर्जुहोति ॥ २ ॥ प्राणाय स्वाहा ऽपानाय स्वाहा व्यानाय स्वा- हा समानाय स्वाहोदानाय स्वाहेति क्रमं याज्ञव- 9