सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लानभोजनविधिनिरूपणम् । ६९ श्वेतर उदीरतामङ्गिरस आयन्तुन उजवहननी पितृभ्यो येचेह मधुव्याता इति तचञ्जान् प्रसिञ्चत् तृप्यध्वामिति बिर्नमोव इत्युक्त्वा मातामहानाञ्चैवं गुरुशिष्यर्विग्ज्ञाति- बान्धवान्, अतर्पिता देहाद्रुधिरं पिबन्ति वासो निष्पी- ड्याचम्य ब्राह्मवैष्णवरौद्र सावित्रमैत्रवारुणैस्तल्लिङ्गैरर्च- येददृश्रठं हठं स इत्युपस्थाय प्रदक्षिणीकृत्य दिशश्च देवताश्च नमस्कृत्योपविश्य ब्रह्मामिपृथिव्योषधिवाग्वाच. स्पतिविष्णुमहद्भ्योऽपाम्पतये वरुणाय नम इति सर्वत्र संवर्चसेति मुखं विमृष्टे देवाग तविद इति विसर्जयेदेष स्नानविधिरेष स्नानविधिः ॥ ३ ॥ अथ भोजनसूत्रम् । वन्दे श्रीदक्षिणामूर्ति सच्चिदानन्दविग्रहम् ।। सर्वार्थानाम्प्रदातारं शिवादेहार्धधारिणम् ॥ १ ॥ अथातः श्रुतिस्मृतीरनुसृत्य भोजनविधि व्या- ख्यास्यामः ॥ आचान्तो धृतोत्तरीयवस्त्रो धृतश्रीख- ण्डगन्धपुण्ड्रो भोजनशालामागत्य गोमयेनोपलिप्य शुचौ देशे विहितपीठाधिष्ठितो नित्यम्प्राङ्मुखो न द- क्षिणामुखो न प्रत्यङ्मुखो न विदिङ्मुखः । श्रीकाम- श्वेत्प्रत्यङ्मुखः, सत्यकामश्चेदुदङ्मुखो, यशस्कामश्चे- दक्षिणामुखो जीवन्मातृकवर्ज हस्तपादारयेषु पञ्चस्वाद्रों